Original

तथा द्वादशसाहस्राः पाञ्चालानां महारथाः ।तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ॥ १४ ॥

Segmented

तथा द्वादश-साहस्राः पाञ्चालानाम् महा-रथाः तेषाम् तु षट् सहस्राणि ये शिखण्डिनम् अन्वयुः

Analysis

Word Lemma Parse
तथा तथा pos=i
द्वादश द्वादशन् pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
षट् षष् pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun