Original

ते हेममालिनः शूराः सर्वे युद्धविशारदाः ।वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ॥ १२ ॥

Segmented

ते हेम-मालिनः शूराः सर्वे युद्ध-विशारदाः वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
वर्षन्त वृष् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
जीमूताः जीमूत pos=n,g=m,c=1,n=p
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part