Original

इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः ।जातरूपसमाभासः सर्वे लोहितकध्वजाः ॥ ११ ॥

Segmented

इन्द्रगोपक-वर्णैः तु भ्रातरः पञ्च केकयाः जातरूप-सम-आभासः सर्वे लोहितक-ध्वजाः

Analysis

Word Lemma Parse
इन्द्रगोपक इन्द्रगोपक pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
तु तु pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
जातरूप जातरूप pos=n,comp=y
सम सम pos=n,comp=y
आभासः आभास pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
लोहितक लोहितक pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p