Original

हारिद्रसमवर्णास्तु जवना हेममालिनः ।पुत्रं विराटराजस्य सत्वराः समुदावहन् ॥ १० ॥

Segmented

हारिद्र-सम-वर्णाः तु जवना हेम-मालिनः पुत्रम् विराट-राजस्य स त्वरा समुदावहन्

Analysis

Word Lemma Parse
हारिद्र हारिद्र pos=a,comp=y
सम सम pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तु तु pos=i
जवना जवन pos=a,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विराट विराट pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
pos=i
त्वरा त्वरा pos=n,g=m,c=1,n=p
समुदावहन् समुदावह् pos=v,p=3,n=p,l=lan