Original

धृतराष्ट्र उवाच ।सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय ।ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच सर्वेषाम् एव मे ब्रूहि रथ-चिह्नानि संजय ये द्रोणम् अभ्यवर्तन्त क्रुद्धा भीम-पुरोगमाः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
रथ रथ pos=n,comp=y
चिह्नानि चिह्न pos=n,g=n,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
भीम भीम pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p