Original

कौरवाः सिंहनादेन नानावाद्यस्वनेन च ।रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् ॥ ९ ॥

Segmented

कौरवाः सिंहनादेन नाना वाद्य-स्वनेन च रथ-द्विप-नर-अश्वेभिः च सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
कौरवाः कौरव pos=n,g=m,c=1,n=p
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
नाना नाना pos=i
वाद्य वाद्य pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
रथ रथ pos=n,comp=y
द्विप द्विप pos=n,comp=y
नर नर pos=n,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
pos=i
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan