Original

द्रोणचापविमुक्तेन शरौघेणासुहारिणा ।सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ॥ ८ ॥

Segmented

द्रोण-चाप-विमुक्तेन शर-ओघेन असु-हारिना सिन्धोः इव महा-ओघेन ह्रियमाणान् यथा प्लवान्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
विमुक्तेन विमुच् pos=va,g=m,c=3,n=s,f=part
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
असु असु pos=n,comp=y
हारिना हारिन् pos=a,g=m,c=3,n=s
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
ह्रियमाणान् हृ pos=va,g=m,c=2,n=p,f=part
यथा यथा pos=i
प्लवान् प्लव pos=n,g=m,c=2,n=p