Original

संजय उवाच ।तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः ।पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् ॥ ७ ॥

Segmented

संजय उवाच तान् दृष्ट्वा चलितान् संख्ये प्रणुन्नान् द्रोण-सायकैः पाञ्चालान् पाण्डवान् मत्स्यान् सृञ्जयान् चेदि-केकयान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
चलितान् चल् pos=va,g=m,c=2,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रणुन्नान् प्रणुद् pos=va,g=m,c=2,n=p,f=part
द्रोण द्रोण pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
चेदि चेदि pos=n,comp=y
केकयान् केकय pos=n,g=m,c=2,n=p