Original

जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् ।त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् ॥ ४ ॥

Segmented

जृम्भमाणम् इव व्याघ्रम् प्रभिन्नम् इव कुञ्जरम् त्यजन्तम् आहवे प्राणान् संनद्धम् चित्र-योधिनम्

Analysis

Word Lemma Parse
जृम्भमाणम् जृम्भ् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
त्यजन्तम् त्यज् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
संनद्धम् संनह् pos=va,g=m,c=2,n=s,f=part
चित्र चित्र pos=a,comp=y
योधिनम् योधिन् pos=a,g=m,c=2,n=s