Original

स हि वीरो नरः सूत यो भग्नेषु निवर्तते ।अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥ ३ ॥

Segmented

स हि वीरो नरः सूत यो भग्नेषु निवर्तते अहो न आसीत् पुमान् कश्चिद् दृष्ट्वा द्रोणम् व्यवस्थितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वीरो वीर pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
भग्नेषु भञ्ज् pos=va,g=m,c=7,n=p,f=part
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
अहो अहो pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part