Original

तत्रारावो महानासीदेकं द्रोणं जिघांसताम् ।पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥ २९ ॥

Segmented

तत्र आरावः महान् आसीद् एकम् द्रोणम् जिघांसताम् पाण्डवानाम् निवृत्तानाम् नाना वर्णैः हय-उत्तमैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आरावः आराव pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
एकम् एक pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जिघांसताम् जिघांस् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
निवृत्तानाम् निवृत् pos=va,g=m,c=6,n=p,f=part
नाना नाना pos=i
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p