Original

संजय उवाच ।राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा ।भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥ २८ ॥

Segmented

संजय उवाच राधेयस्य वचः श्रुत्वा राजा दुर्योधनः तदा भ्रातृभिः सहितो राजन् प्रायाद् द्रोण-रथम् प्रति

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राधेयस्य राधेय pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i