Original

अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् ।ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ।काका इव महानागं मा वै हन्युर्यतव्रतम् ॥ २७ ॥

Segmented

अतिभारम् तु अहम् मन्ये भारद्वाजे समाहितम् ते शीघ्रम् अनुगच्छामो यत्र द्रोणो व्यवस्थितः काका इव महा-नागम् मा वै हन्युः यत-व्रतम्

Analysis

Word Lemma Parse
अतिभारम् अतिभार pos=n,g=m,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भारद्वाजे भारद्वाज pos=n,g=m,c=7,n=s
समाहितम् समाधा pos=va,g=m,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
अनुगच्छामो अनुगम् pos=v,p=1,n=p,l=lat
यत्र यत्र pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
काका काक pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
मा मा pos=i
वै वै pos=i
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s