Original

ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः ।वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥ २५ ॥

Segmented

ते द्रोणम् अभिवर्तन्ते सर्वतः कुरु-पुंगवाः वृकोदरम् परीप्सन्तः सूर्यम् अभ्र-गणाः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
सर्वतः सर्वतस् pos=i
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i