Original

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।विशेषतश्च भीमेन संरब्धेनाभिचोदिताः ॥ २४ ॥

Segmented

शूरासः च बलवन्तः च विक्रान्ताः च महा-रथाः विशेषतः च भीमेन संरब्धेन अभिचोदिताः

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
विक्रान्ताः विक्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
विशेषतः विशेषतः pos=i
pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
संरब्धेन संरभ् pos=va,g=m,c=3,n=s,f=part
अभिचोदिताः अभिचोदय् pos=va,g=m,c=1,n=p,f=part