Original

तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः ।पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः ॥ २३ ॥

Segmented

तम् एते च अनुवर्तन्ते सात्यकि-प्रमुखाः रथाः पाञ्चालाः केकया मत्स्याः पाण्डवाः च विशेषतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
सात्यकि सात्यकि pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
विशेषतः विशेषतः pos=i