Original

असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः ।आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥ २२ ॥

Segmented

असिना धनुषा शक्त्या हयैः नागैः नरै रथैः आयसेन च दण्डेन व्रातान् व्रातान् हनिष्यति

Analysis

Word Lemma Parse
असिना असि pos=n,g=m,c=3,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
हयैः हय pos=n,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
नरै नर pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
आयसेन आयस pos=a,g=m,c=3,n=s
pos=i
दण्डेन दण्ड pos=n,g=m,c=3,n=s
व्रातान् व्रात pos=n,g=m,c=2,n=p
व्रातान् व्रात pos=n,g=m,c=2,n=p
हनिष्यति हन् pos=v,p=3,n=s,l=lrt