Original

निकृतो हि महाबाहुरमितौजा वृकोदरः ।वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥ २१ ॥

Segmented

निकृतो हि महा-बाहुः अमित-ओजाः वृकोदरः वरान् वरान् हि कौन्तेयो रथ-उदारान् हनिष्यति

Analysis

Word Lemma Parse
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
हि हि pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
उदारान् उदार pos=a,g=m,c=2,n=p
हनिष्यति हन् pos=v,p=3,n=s,l=lrt