Original

विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः ।स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः ॥ २० ॥

Segmented

विष-अग्नि-द्यूत-संक्लेशान् वन-वासम् च पाण्डवाः स्मरमाणा न हास्यन्ति संग्रामम् इति मे मतिः

Analysis

Word Lemma Parse
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
द्यूत द्यूत pos=n,comp=y
संक्लेशान् संक्लेश pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
स्मरमाणा स्मृ pos=va,g=m,c=1,n=p,f=part
pos=i
हास्यन्ति हा pos=v,p=3,n=p,l=lrt
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s