Original

आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् ।असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥ २ ॥

Segmented

आर्याम् युद्धे मतिम् कृत्वा क्षत्रियाणाम् यशस्करीम् असेविताम् कापुरुषैः सेविताम् पुरुष-ऋषभैः

Analysis

Word Lemma Parse
आर्याम् आर्य pos=a,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
यशस्करीम् यशस्कर pos=a,g=f,c=2,n=s
असेविताम् असेवित pos=a,g=f,c=2,n=s
कापुरुषैः कापुरुष pos=n,g=m,c=3,n=p
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p