Original

न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः ।शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥ १९ ॥

Segmented

न च अपि पाण्डवा युद्धे भज्येरन्न् इति मे मतिः शूरासः च बलवन्तः च कृतास्त्रा युद्ध-दुर्मदाः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
भज्येरन्न् भञ्ज् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
कृतास्त्रा कृतास्त्र pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p