Original

कर्ण उवाच ।नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् ।न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते ॥ १८ ॥

Segmented

कर्ण उवाच न एष जातु महा-बाहुः जीवन्न् आहवम् उत्सृजेत् न च इमान् पुरुष-व्याघ्र सिंहनादान् विशक्ष्यते

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एष एतद् pos=n,g=m,c=1,n=s
जातु जातु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
जीवन्न् जीव् pos=va,g=m,c=1,n=s,f=part
आहवम् आहव pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
विशक्ष्यते विशक् pos=v,p=3,n=s,l=lrt