Original

एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः ।मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् ॥ १६ ॥

Segmented

एष भीमो दृढ-क्रोधः हीनः पाण्डव-सृञ्जयैः मदीयैः आवृतो योधैः कर्ण तर्जयति इव माम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
मदीयैः मदीय pos=a,g=m,c=3,n=p
आवृतो आवृ pos=va,g=m,c=1,n=s,f=part
योधैः योध pos=n,g=m,c=3,n=p
कर्ण कर्ण pos=n,g=m,c=8,n=s
तर्जयति तर्जय् pos=v,p=3,n=s,l=lat
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s