Original

भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः ।अन्योन्यं समलीयन्त पलायनपरायणाः ॥ १५ ॥

Segmented

भ्रमरैः इव च आविष्टाः द्रोणस्य निशितैः शरैः अन्योन्यम् समलीयन्त पलायन-परायणाः

Analysis

Word Lemma Parse
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
इव इव pos=i
pos=i
आविष्टाः आविश् pos=va,g=m,c=1,n=p,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समलीयन्त संली pos=v,p=3,n=p,l=lan
पलायन पलायन pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p