Original

संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना ।एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥ १४ ॥

Segmented

संनिरुद्धाः च कौरव्यैः द्रोणेन च महात्मना एते ऽन्ये मण्डलीभूताः पावकेन इव कुञ्जराः

Analysis

Word Lemma Parse
संनिरुद्धाः संनिरुध् pos=va,g=m,c=1,n=p,f=part
pos=i
कौरव्यैः कौरव्य pos=n,g=m,c=3,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
एते एतद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
मण्डलीभूताः मण्डलीभू pos=va,g=m,c=1,n=p,f=part
पावकेन पावक pos=n,g=m,c=3,n=s
इव इव pos=i
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p