Original

अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना ।पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥ १३ ॥

Segmented

अर्द्यमानाः शरैः एते रुक्म-पुङ्खैः महात्मना पथा न एकेन गच्छन्ति घूर्ण् ततस् ततस्

Analysis

Word Lemma Parse
अर्द्यमानाः अर्दय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
एते एतद् pos=n,g=m,c=1,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पथा पथिन् pos=n,g=,c=3,n=s
pos=i
एकेन एक pos=n,g=m,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
घूर्ण् घूर्ण् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i