Original

नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः ।यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥ १२ ॥

Segmented

न एते जातु पुनः युद्धम् ईहेयुः इति मे मतिः यथा तु भग्ना द्रोणेन वातेन इव महा-द्रुमाः

Analysis

Word Lemma Parse
pos=i
एते एतद् pos=n,g=m,c=1,n=p
जातु जातु pos=i
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
ईहेयुः ईह् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
यथा यथा pos=i
तु तु pos=i
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वातेन वात pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p