Original

पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः ।सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥ ११ ॥

Segmented

पश्य राधेय पाञ्चालान् प्रणुन्नान् द्रोण-सायकैः सिंहेन इव मृगान् वन्यान् त्रासितान् दृढधन्वना

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
राधेय राधेय pos=n,g=m,c=8,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
प्रणुन्नान् प्रणुद् pos=va,g=m,c=2,n=p,f=part
द्रोण द्रोण pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
मृगान् मृग pos=n,g=m,c=2,n=p
वन्यान् वन्य pos=a,g=m,c=2,n=p
त्रासितान् त्रासय् pos=va,g=m,c=2,n=p,f=part
दृढधन्वना दृढधन्वन् pos=n,g=m,c=3,n=s