Original

तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः ।दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥ १० ॥

Segmented

तान् पश्यन् सैन्य-मध्य-स्थः राजा स्व-जन-संवृतः दुर्योधनो ऽब्रवीत् कर्णम् प्रहृष्टः प्रहसन्न् इव

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
सैन्य सैन्य pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i