Original

धृतराष्ट्र उवाच ।भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे ।पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥ १ ॥

Segmented

धृतराष्ट्र उवाच भारद्वाजेन भग्नेषु पाण्डवेषु महा-मृधे पाञ्चालेषु च सर्वेषु कश्चिद् अन्यो ऽभ्यवर्तत

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
भग्नेषु भञ्ज् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan