Original

इदं तु राधेयवचो निशम्य ते सुताश्च राजंस्तव सैनिकाश्च ह ।परस्परं चुक्रुशुरार्तिजं भृशं तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ॥ ९ ॥

Segmented

इदम् तु राधेय-वचः निशम्य ते सुताः च राजन् ते सैनिकाः च ह परस्परम् चुक्रुशुः आर्ति-जम् भृशम् तदा अश्रु नेत्रैः मुमुचुः हि शब्दवत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
राधेय राधेय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
आर्ति आर्ति pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
भृशम् भृशम् pos=i
तदा तदा pos=i
अश्रु अश्रु pos=n,g=n,c=2,n=s
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
हि हि pos=i
शब्दवत् शब्दवत् pos=a,g=n,c=2,n=s