Original

संजय उवाच ।महाप्रभावे वरदे निपातिते लोकश्रेष्ठे शांतनवे महौजसि ।पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥ ८ ॥

Segmented

संजय उवाच महा-प्रभावे वर-दे निपातिते लोक-श्रेष्ठे शांतनवे महा-ओजस् पराजितेषु भरतेषु दुर्मनाः कर्णो भृशम् न्यश्वसद् अश्रु वर्तयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्रभावे प्रभाव pos=n,g=m,c=7,n=s
वर वर pos=n,comp=y
दे pos=a,g=m,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
लोक लोक pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
शांतनवे शांतनव pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=7,n=s
पराजितेषु पराजि pos=va,g=m,c=7,n=p,f=part
भरतेषु भरत pos=n,g=m,c=7,n=p
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
न्यश्वसद् निश्वस् pos=v,p=3,n=s,l=lan
अश्रु अश्रु pos=n,g=n,c=2,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part