Original

वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुंधराधिपे ।वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥ ७ ॥

Segmented

वसु-प्रभावे वसु-वीर्य-संभवे गते वसून् एव वसुन्धरा-अधिपे वसूनि पुत्रान् च वसुंधराम् तथा कुरून् च शोचध्वम् इमाम् च वाहिनीम्

Analysis

Word Lemma Parse
वसु वसु pos=n,comp=y
प्रभावे प्रभाव pos=n,g=m,c=7,n=s
वसु वसु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
संभवे सम्भव pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
वसून् वसु pos=n,g=m,c=2,n=p
एव एव pos=i
वसुन्धरा वसुंधरा pos=n,comp=y
अधिपे अधिप pos=n,g=m,c=7,n=s
वसूनि वसु pos=n,g=n,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
तथा तथा pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
शोचध्वम् शुच् pos=v,p=2,n=p,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s