Original

नेह ध्रुवं किंचन जातु विद्यते अस्मिँल्लोके कर्मणोऽनित्ययोगात् ।सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य महाव्रते हते ॥ ६ ॥

Segmented

सूर्य-उदये को हि विमुक्त-संशयः भावम् कुर्वीत अद्य महा-व्रते हते

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
विमुक्त विमुच् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s
भावम् भाव pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
महा महत् pos=a,comp=y
व्रते व्रत pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part