Original

ब्रह्मद्विषघ्ने सततं कृतज्ञे सनातनं चन्द्रमसीव लक्ष्म ।स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव हि सर्वयोधान् ॥ ५ ॥

Segmented

ब्रह्म-द्विष-घ्ने सततम् कृतज्ञे सनातनम् चन्द्रमसि इव लक्ष्म स चेत् प्रशान्तः पर-वीर-हन्ता मन्ये हतान् एव हि सर्व-योधान्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विष द्विष pos=a,comp=y
घ्ने घ्न pos=a,g=m,c=7,n=s
सततम् सततम् pos=i
कृतज्ञे कृतज्ञ pos=a,g=m,c=7,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
चन्द्रमसि चन्द्रमस् pos=n,g=m,c=7,n=s
इव इव pos=i
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
प्रशान्तः प्रशम् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
हतान् हन् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
हि हि pos=i
सर्व सर्व pos=n,comp=y
योधान् योध pos=n,g=m,c=2,n=p