Original

कर्ण उवाच ।यस्मिन्धृतिर्बुद्धिपराक्रमौजो दमः सत्यं वीरगुणाश्च सर्वे ।अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः प्रिया च वागनपायीनि भीष्मे ॥ ४ ॥

Segmented

कर्ण उवाच यस्मिन् धृतिः बुद्धि-पराक्रम-ओजः दमः सत्यम् वीर-गुणाः च सर्वे अस्त्राणि दिव्यानि अथ संनतिः ह्रीः प्रिया च वाग् अनपायीनि भीष्मे

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मिन् यद् pos=n,g=m,c=7,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
पराक्रम पराक्रम pos=n,comp=y
ओजः ओजस् pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
वीर वीर pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
अथ अथ pos=i
संनतिः संनति pos=n,g=f,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अनपायीनि अनपायिन् pos=a,g=n,c=1,n=p
भीष्मे भीष्म pos=n,g=m,c=7,n=s