Original

हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः ।स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिव स्थितः ॥ ३७ ॥

Segmented

हुताशन-आभः स हुताशन-प्रभे शुभः शुभे वै स्व-रथे धनुर्धरः स्थितो रराज आधिरथि महा-रथः स्वयम् विमाने सुरराड् इव स्थितः

Analysis

Word Lemma Parse
हुताशन हुताशन pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हुताशन हुताशन pos=n,comp=y
प्रभे प्रभा pos=n,g=m,c=7,n=s
शुभः शुभ pos=a,g=m,c=1,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
वै वै pos=i
स्व स्व pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
रराज राज् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
विमाने विमान pos=n,g=n,c=7,n=s
सुरराड् सुरराज् pos=n,g=m,c=1,n=s
इव इव pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part