Original

वरूथिना महता सध्वजेन सुवर्णमुक्तामणिवज्रशालिना ।सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः ॥ ३६ ॥

Segmented

वरूथिना महता स ध्वजेन सुवर्ण-मुक्ता-मणि-वज्र-शालिना सत्-अश्व-युक्तेन रथेन कर्णो मेघ-स्वनेन अर्कः इव अमित-ओजाः

Analysis

Word Lemma Parse
वरूथिना वरूथिन् pos=a,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
pos=i
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
सुवर्ण सुवर्ण pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
वज्र वज्र pos=n,comp=y
शालिना शालिन् pos=a,g=m,c=3,n=s
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
अर्कः अर्क pos=n,g=m,c=1,n=s
इव इव pos=i
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s