Original

संपूज्यमानः कुरुभिर्महात्मा रथर्षभः पाण्डुरवाजियाता ।ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य ॥ ३५ ॥

Segmented

सम्पूज्यमानः कुरुभिः महात्मा रथ-ऋषभः पाण्डुर-वाजि-याता ययौ तदा आयोधनम् उग्र-धन्वा यत्र अवसानम् भरत-ऋषभस्य

Analysis

Word Lemma Parse
सम्पूज्यमानः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पाण्डुर पाण्डुर pos=a,comp=y
वाजि वाजिन् pos=n,comp=y
याता यातृ pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
उग्र उग्र pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अवसानम् अवसान pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s