Original

संजय उवाच ।स सिद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् ।पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय ॥ ३४ ॥

Segmented

संजय उवाच स सिद्धिमन्तम् रथम् उत्तमम् दृढम् स कूबरम् हेम-परिष्कृतम् शुभम् पताकिनम् वात-जवैः हय-उत्तमैः युक्तम् समास्थाय ययौ जयाय

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सिद्धिमन्तम् सिद्धिमत् pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
pos=i
कूबरम् कूबर pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s
वात वात pos=n,comp=y
जवैः जव pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
समास्थाय समास्था pos=vi
ययौ या pos=v,p=3,n=s,l=lit
जयाय जय pos=n,g=m,c=4,n=s