Original

न त्वेवाहं न गमिष्यामि तेषां मध्ये शूराणां तत्तथाहं ब्रवीमि ।मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः ॥ ३३ ॥

Segmented

न तु एव अहम् न गमिष्यामि तेषाम् मध्ये शूराणाम् तत् तथा अहम् ब्रवीमि मित्र-द्रुहः दुर्बल-भक्ति ये पाप-आत्मानः न मे एते सहायाः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
मित्र मित्र pos=n,comp=y
द्रुहः द्रुह् pos=a,g=m,c=1,n=p
दुर्बल दुर्बल pos=a,comp=y
भक्ति भक्ति pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
पाप पाप pos=a,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p