Original

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाप्रमत्तः समरे किरीटिनम् ।तथापि हन्तास्मि समेत्य संख्ये यास्यामि वा भीष्मपथा यमाय ॥ ३२ ॥

Segmented

तम् चेद् मृत्युः सर्व-हरः ऽभिरक्षेत् सदा अप्रमत्तः समरे किरीटिनम् तथा अपि हन्तास्मि समेत्य संख्ये यास्यामि वा भीष्म-पथा यमाय

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
ऽभिरक्षेत् अभिरक्ष् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
अपि अपि pos=i
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
समेत्य समे pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
वा वा pos=i
भीष्म भीष्म pos=n,comp=y
पथा पथिन् pos=n,g=,c=3,n=s
यमाय यम pos=n,g=m,c=4,n=s