Original

यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च ।वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः ॥ ३१ ॥

Segmented

यस्मिन् राजा सत्य-धृतिः युधिष्ठिरः समास्थितो भीमसेन-अर्जुनौ च वासुदेवः सात्यकिः सृञ्जयाः च मन्ये बलम् तद् अजय्यम् महीपैः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
समास्थितो समास्था pos=va,g=m,c=1,n=s,f=part
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
बलम् बल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अजय्यम् अजय्य pos=a,g=n,c=2,n=s
महीपैः महीप pos=n,g=m,c=3,n=p