Original

प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च ।तान्वा हनिष्यामि समेत्य संख्ये भीष्माय वैष्यामि हतो द्विषद्भिः ॥ ३० ॥

Segmented

प्रयाहि सूत आशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च तान् वा हनिष्यामि समेत्य संख्ये भीष्माय वा एष्यामि हतो द्विषद्भिः

Analysis

Word Lemma Parse
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
सूत सूत pos=n,g=m,c=8,n=s
आशु आशु pos=i
यतः यतस् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
pos=i
तान् तद् pos=n,g=m,c=2,n=p
वा वा pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
समेत्य समे pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
वा वा pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
हतो हन् pos=va,g=m,c=1,n=s,f=part
द्विषद्भिः द्विष् pos=va,g=m,c=3,n=p,f=part