Original

हते तु भीष्मे रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून् ।पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥ ३ ॥

Segmented

हते तु भीष्मे रथ-सत्तमे परैः निमज्जतीम् नावम् इव अर्णवे कुरून् पिता इव पुत्रान् त्वरितः ऽभ्ययात् ततः संतारय् ते पुत्रस्य सेनाम्

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
सत्तमे सत्तम pos=a,g=m,c=7,n=s
परैः पर pos=n,g=m,c=3,n=p
निमज्जतीम् निमज्ज् pos=va,g=f,c=2,n=s,f=part
नावम् नौ pos=n,g=,c=2,n=s
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
संतारय् संतारय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s