Original

प्रायात्रिकं चानयताशु सर्वं कन्याः पूर्णं वीरकांस्यं च हैमम् ।आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः ॥ २९ ॥

Segmented

प्रायात्रिकम् च आनयत आशु सर्वम् कन्याः पूर्णम् वीर-कांस्यम् च हैमम् आनीय मालाम् अवबध्य च अङ्गे प्रवादयन्तु आशु जयाय भेरीः

Analysis

Word Lemma Parse
प्रायात्रिकम् प्रायात्रिक pos=a,g=n,c=2,n=s
pos=i
आनयत आनी pos=v,p=2,n=p,l=lot
आशु आशु pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
कन्याः कन्या pos=n,g=f,c=2,n=p
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
वीर वीर pos=n,comp=y
कांस्यम् कांस्य pos=n,g=n,c=2,n=s
pos=i
हैमम् हैम pos=a,g=n,c=2,n=s
आनीय आनी pos=vi
मालाम् माला pos=n,g=f,c=2,n=s
अवबध्य अवबन्ध् pos=vi
pos=i
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
प्रवादयन्तु प्रवादय् pos=v,p=3,n=p,l=lot
आशु आशु pos=i
जयाय जय pos=n,g=m,c=4,n=s
भेरीः भेरी pos=n,g=f,c=2,n=p