Original

चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः संहननोपपन्नाः ।तूणांश्च पूर्णान्महतः शराणामासज्य गात्रावरणानि चैव ॥ २८ ॥

Segmented

चित्राणि चापानि च वेगवन्ति ज्याः च उत्तमाः संहनन-उपपन्नाः तूणान् च पूर्णान् महतः शराणाम् आसज्य गात्र-आवरणानि च एव

Analysis

Word Lemma Parse
चित्राणि चित्र pos=a,g=n,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
pos=i
वेगवन्ति वेगवत् pos=a,g=n,c=2,n=p
ज्याः ज्या pos=n,g=f,c=2,n=p
pos=i
उत्तमाः उत्तम pos=a,g=f,c=2,n=p
संहनन संहनन pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=f,c=2,n=p,f=part
तूणान् तूण pos=n,g=m,c=2,n=p
pos=i
पूर्णान् पृ pos=va,g=m,c=2,n=p,f=part
महतः महत् pos=a,g=m,c=2,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
आसज्य आसञ्ज् pos=vi
गात्र गात्र pos=n,comp=y
आवरणानि आवरण pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i