Original

रथं चाग्र्यं हेमजालावनद्धं रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः ।द्रव्यैर्युक्तं संप्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व ॥ २७ ॥

Segmented

रथम् च अग्र्यम् हेम-जाल-अवनद्धम् रत्नैः चित्रम् चन्द्र-सूर्य-प्रकाशैः द्रव्यैः युक्तम् सम्प्रहार-उपपन्नैः वाहैः युक्तम् तूर्णम् आवर्तयस्व

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
अवनद्धम् अवनह् pos=va,g=m,c=2,n=s,f=part
रत्नैः रत्न pos=n,g=n,c=3,n=p
चित्रम् चित्र pos=a,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=n,c=3,n=p
द्रव्यैः द्रव्य pos=n,g=n,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सम्प्रहार सम्प्रहार pos=n,comp=y
उपपन्नैः उपपद् pos=va,g=n,c=3,n=p,f=part
वाहैः वाह pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
तूर्णम् तूर्णम् pos=i
आवर्तयस्व आवर्तय् pos=v,p=2,n=s,l=lot