Original

अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः ।तप्तैर्भाण्डैः काञ्चनैरभ्युपेताञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ॥ २६ ॥

Segmented

अश्वान् अग्र्यान् पाण्डुर-अभ्र-प्रकाशान् पुष्टान् स्नातान् मन्त्र-पूताभिः अद्भिः तप्तैः भाण्डैः काञ्चनैः अभ्युपेताञ् शीघ्राञ् शीघ्रम् सूतपुत्रैः आनयस्व

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
अग्र्यान् अग्र्य pos=a,g=m,c=2,n=p
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रकाशान् प्रकाश pos=a,g=m,c=2,n=p
पुष्टान् पुष् pos=va,g=m,c=2,n=p,f=part
स्नातान् स्ना pos=va,g=m,c=2,n=p,f=part
मन्त्र मन्त्र pos=n,comp=y
पूताभिः पू pos=va,g=f,c=3,n=p,f=part
अद्भिः अप् pos=n,g=n,c=3,n=p
तप्तैः तप् pos=va,g=n,c=3,n=p,f=part
भाण्डैः भाण्ड pos=n,g=n,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
अभ्युपेताञ् अभ्युपे pos=va,g=m,c=2,n=p,f=part
शीघ्राञ् शीघ्र pos=a,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
सूतपुत्रैः सूतपुत्र pos=n,g=m,c=8,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot