Original

एतां रौक्मीं नागकक्ष्यां च जैत्रीं जैत्रं च मे ध्वजमिन्दीवराभम् ।श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व चित्रां मालां चात्र बद्ध्वा सजालाम् ॥ २५ ॥

Segmented

एताम् रौक्मीम् नाग-कक्ष्याम् च जैत्रीम् जैत्रम् च मे ध्वजम् इन्दीवर-आभम् श्लक्ष्णैः वस्त्रैः विप्रमृज्य आनयस्व चित्राम् मालाम् च अत्र बद्ध्वा स जालाम्

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
रौक्मीम् रौक्म pos=a,g=f,c=2,n=s
नाग नाग pos=n,comp=y
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
pos=i
जैत्रीम् जैत्र pos=a,g=f,c=2,n=s
जैत्रम् जैत्र pos=a,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
इन्दीवर इन्दीवर pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
श्लक्ष्णैः श्लक्ष्ण pos=a,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
विप्रमृज्य विप्रमृज् pos=vi
आनयस्व आनी pos=v,p=2,n=s,l=lot
चित्राम् चित्र pos=a,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
pos=i
अत्र अत्र pos=i
बद्ध्वा बन्ध् pos=vi
pos=i
जालाम् जाल pos=n,g=f,c=2,n=s